Declension table of ?rathakṛtsna

Deva

MasculineSingularDualPlural
Nominativerathakṛtsnaḥ rathakṛtsnau rathakṛtsnāḥ
Vocativerathakṛtsna rathakṛtsnau rathakṛtsnāḥ
Accusativerathakṛtsnam rathakṛtsnau rathakṛtsnān
Instrumentalrathakṛtsnena rathakṛtsnābhyām rathakṛtsnaiḥ
Dativerathakṛtsnāya rathakṛtsnābhyām rathakṛtsnebhyaḥ
Ablativerathakṛtsnāt rathakṛtsnābhyām rathakṛtsnebhyaḥ
Genitiverathakṛtsnasya rathakṛtsnayoḥ rathakṛtsnānām
Locativerathakṛtsne rathakṛtsnayoḥ rathakṛtsneṣu

Compound rathakṛtsna -

Adverb -rathakṛtsnam -rathakṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria