Declension table of ?rathajñāninī

Deva

FeminineSingularDualPlural
Nominativerathajñāninī rathajñāninyau rathajñāninyaḥ
Vocativerathajñānini rathajñāninyau rathajñāninyaḥ
Accusativerathajñāninīm rathajñāninyau rathajñāninīḥ
Instrumentalrathajñāninyā rathajñāninībhyām rathajñāninībhiḥ
Dativerathajñāninyai rathajñāninībhyām rathajñāninībhyaḥ
Ablativerathajñāninyāḥ rathajñāninībhyām rathajñāninībhyaḥ
Genitiverathajñāninyāḥ rathajñāninyoḥ rathajñāninīnām
Locativerathajñāninyām rathajñāninyoḥ rathajñāninīṣu

Compound rathajñānini - rathajñāninī -

Adverb -rathajñānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria