Declension table of ?rathajūti

Deva

MasculineSingularDualPlural
Nominativerathajūtiḥ rathajūtī rathajūtayaḥ
Vocativerathajūte rathajūtī rathajūtayaḥ
Accusativerathajūtim rathajūtī rathajūtīn
Instrumentalrathajūtinā rathajūtibhyām rathajūtibhiḥ
Dativerathajūtaye rathajūtibhyām rathajūtibhyaḥ
Ablativerathajūteḥ rathajūtibhyām rathajūtibhyaḥ
Genitiverathajūteḥ rathajūtyoḥ rathajūtīnām
Locativerathajūtau rathajūtyoḥ rathajūtiṣu

Compound rathajūti -

Adverb -rathajūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria