Declension table of ?rathagṛtsa

Deva

MasculineSingularDualPlural
Nominativerathagṛtsaḥ rathagṛtsau rathagṛtsāḥ
Vocativerathagṛtsa rathagṛtsau rathagṛtsāḥ
Accusativerathagṛtsam rathagṛtsau rathagṛtsān
Instrumentalrathagṛtsena rathagṛtsābhyām rathagṛtsaiḥ rathagṛtsebhiḥ
Dativerathagṛtsāya rathagṛtsābhyām rathagṛtsebhyaḥ
Ablativerathagṛtsāt rathagṛtsābhyām rathagṛtsebhyaḥ
Genitiverathagṛtsasya rathagṛtsayoḥ rathagṛtsānām
Locativerathagṛtse rathagṛtsayoḥ rathagṛtseṣu

Compound rathagṛtsa -

Adverb -rathagṛtsam -rathagṛtsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria