Declension table of ?rathadhurdhūrgata

Deva

NeuterSingularDualPlural
Nominativerathadhurdhūrgatam rathadhurdhūrgate rathadhurdhūrgatāni
Vocativerathadhurdhūrgata rathadhurdhūrgate rathadhurdhūrgatāni
Accusativerathadhurdhūrgatam rathadhurdhūrgate rathadhurdhūrgatāni
Instrumentalrathadhurdhūrgatena rathadhurdhūrgatābhyām rathadhurdhūrgataiḥ
Dativerathadhurdhūrgatāya rathadhurdhūrgatābhyām rathadhurdhūrgatebhyaḥ
Ablativerathadhurdhūrgatāt rathadhurdhūrgatābhyām rathadhurdhūrgatebhyaḥ
Genitiverathadhurdhūrgatasya rathadhurdhūrgatayoḥ rathadhurdhūrgatānām
Locativerathadhurdhūrgate rathadhurdhūrgatayoḥ rathadhurdhūrgateṣu

Compound rathadhurdhūrgata -

Adverb -rathadhurdhūrgatam -rathadhurdhūrgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria