Declension table of ?rathadāru

Deva

NeuterSingularDualPlural
Nominativerathadāru rathadāruṇī rathadārūṇi
Vocativerathadāru rathadāruṇī rathadārūṇi
Accusativerathadāru rathadāruṇī rathadārūṇi
Instrumentalrathadāruṇā rathadārubhyām rathadārubhiḥ
Dativerathadāruṇe rathadārubhyām rathadārubhyaḥ
Ablativerathadāruṇaḥ rathadārubhyām rathadārubhyaḥ
Genitiverathadāruṇaḥ rathadāruṇoḥ rathadārūṇām
Locativerathadāruṇi rathadāruṇoḥ rathadāruṣu

Compound rathadāru -

Adverb -rathadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria