Declension table of ?rathadānavidhi

Deva

MasculineSingularDualPlural
Nominativerathadānavidhiḥ rathadānavidhī rathadānavidhayaḥ
Vocativerathadānavidhe rathadānavidhī rathadānavidhayaḥ
Accusativerathadānavidhim rathadānavidhī rathadānavidhīn
Instrumentalrathadānavidhinā rathadānavidhibhyām rathadānavidhibhiḥ
Dativerathadānavidhaye rathadānavidhibhyām rathadānavidhibhyaḥ
Ablativerathadānavidheḥ rathadānavidhibhyām rathadānavidhibhyaḥ
Genitiverathadānavidheḥ rathadānavidhyoḥ rathadānavidhīnām
Locativerathadānavidhau rathadānavidhyoḥ rathadānavidhiṣu

Compound rathadānavidhi -

Adverb -rathadānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria