Declension table of ?rathacarṣaṇi_ā

Deva

FeminineSingularDualPlural
Nominativerathacarṣaṇi_ā rathacarṣaṇi_e rathacarṣaṇi_āḥ
Vocativerathacarṣaṇi_e rathacarṣaṇi_e rathacarṣaṇi_āḥ
Accusativerathacarṣaṇi_ām rathacarṣaṇi_e rathacarṣaṇi_āḥ
Instrumentalrathacarṣaṇi_ayā rathacarṣaṇi_ābhyām rathacarṣaṇi_ābhiḥ
Dativerathacarṣaṇi_āyai rathacarṣaṇi_ābhyām rathacarṣaṇi_ābhyaḥ
Ablativerathacarṣaṇi_āyāḥ rathacarṣaṇi_ābhyām rathacarṣaṇi_ābhyaḥ
Genitiverathacarṣaṇi_āyāḥ rathacarṣaṇi_ayoḥ rathacarṣaṇi_ānām
Locativerathacarṣaṇi_āyām rathacarṣaṇi_ayoḥ rathacarṣaṇi_āsu

Adverb -rathacarṣaṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria