Declension table of ?rathacarṣaṇi

Deva

NeuterSingularDualPlural
Nominativerathacarṣaṇi rathacarṣaṇinī rathacarṣaṇīni
Vocativerathacarṣaṇi rathacarṣaṇinī rathacarṣaṇīni
Accusativerathacarṣaṇi rathacarṣaṇinī rathacarṣaṇīni
Instrumentalrathacarṣaṇinā rathacarṣaṇibhyām rathacarṣaṇibhiḥ
Dativerathacarṣaṇine rathacarṣaṇibhyām rathacarṣaṇibhyaḥ
Ablativerathacarṣaṇinaḥ rathacarṣaṇibhyām rathacarṣaṇibhyaḥ
Genitiverathacarṣaṇinaḥ rathacarṣaṇinoḥ rathacarṣaṇīnām
Locativerathacarṣaṇini rathacarṣaṇinoḥ rathacarṣaṇiṣu

Compound rathacarṣaṇi -

Adverb -rathacarṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria