Declension table of ?rathāvayava

Deva

MasculineSingularDualPlural
Nominativerathāvayavaḥ rathāvayavau rathāvayavāḥ
Vocativerathāvayava rathāvayavau rathāvayavāḥ
Accusativerathāvayavam rathāvayavau rathāvayavān
Instrumentalrathāvayavena rathāvayavābhyām rathāvayavaiḥ rathāvayavebhiḥ
Dativerathāvayavāya rathāvayavābhyām rathāvayavebhyaḥ
Ablativerathāvayavāt rathāvayavābhyām rathāvayavebhyaḥ
Genitiverathāvayavasya rathāvayavayoḥ rathāvayavānām
Locativerathāvayave rathāvayavayoḥ rathāvayaveṣu

Compound rathāvayava -

Adverb -rathāvayavam -rathāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria