Declension table of ?rathāvarta

Deva

MasculineSingularDualPlural
Nominativerathāvartaḥ rathāvartau rathāvartāḥ
Vocativerathāvarta rathāvartau rathāvartāḥ
Accusativerathāvartam rathāvartau rathāvartān
Instrumentalrathāvartena rathāvartābhyām rathāvartaiḥ rathāvartebhiḥ
Dativerathāvartāya rathāvartābhyām rathāvartebhyaḥ
Ablativerathāvartāt rathāvartābhyām rathāvartebhyaḥ
Genitiverathāvartasya rathāvartayoḥ rathāvartānām
Locativerathāvarte rathāvartayoḥ rathāvarteṣu

Compound rathāvarta -

Adverb -rathāvartam -rathāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria