Declension table of ?rathārūḍha

Deva

NeuterSingularDualPlural
Nominativerathārūḍham rathārūḍhe rathārūḍhāni
Vocativerathārūḍha rathārūḍhe rathārūḍhāni
Accusativerathārūḍham rathārūḍhe rathārūḍhāni
Instrumentalrathārūḍhena rathārūḍhābhyām rathārūḍhaiḥ
Dativerathārūḍhāya rathārūḍhābhyām rathārūḍhebhyaḥ
Ablativerathārūḍhāt rathārūḍhābhyām rathārūḍhebhyaḥ
Genitiverathārūḍhasya rathārūḍhayoḥ rathārūḍhānām
Locativerathārūḍhe rathārūḍhayoḥ rathārūḍheṣu

Compound rathārūḍha -

Adverb -rathārūḍham -rathārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria