Declension table of ?rathārūḍha

Deva

MasculineSingularDualPlural
Nominativerathārūḍhaḥ rathārūḍhau rathārūḍhāḥ
Vocativerathārūḍha rathārūḍhau rathārūḍhāḥ
Accusativerathārūḍham rathārūḍhau rathārūḍhān
Instrumentalrathārūḍhena rathārūḍhābhyām rathārūḍhaiḥ rathārūḍhebhiḥ
Dativerathārūḍhāya rathārūḍhābhyām rathārūḍhebhyaḥ
Ablativerathārūḍhāt rathārūḍhābhyām rathārūḍhebhyaḥ
Genitiverathārūḍhasya rathārūḍhayoḥ rathārūḍhānām
Locativerathārūḍhe rathārūḍhayoḥ rathārūḍheṣu

Compound rathārūḍha -

Adverb -rathārūḍham -rathārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria