Declension table of ?rathāntara

Deva

MasculineSingularDualPlural
Nominativerathāntaraḥ rathāntarau rathāntarāḥ
Vocativerathāntara rathāntarau rathāntarāḥ
Accusativerathāntaram rathāntarau rathāntarān
Instrumentalrathāntareṇa rathāntarābhyām rathāntaraiḥ
Dativerathāntarāya rathāntarābhyām rathāntarebhyaḥ
Ablativerathāntarāt rathāntarābhyām rathāntarebhyaḥ
Genitiverathāntarasya rathāntarayoḥ rathāntarāṇām
Locativerathāntare rathāntarayoḥ rathāntareṣu

Compound rathāntara -

Adverb -rathāntaram -rathāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria