Declension table of ?rathānīka

Deva

NeuterSingularDualPlural
Nominativerathānīkam rathānīke rathānīkāni
Vocativerathānīka rathānīke rathānīkāni
Accusativerathānīkam rathānīke rathānīkāni
Instrumentalrathānīkena rathānīkābhyām rathānīkaiḥ
Dativerathānīkāya rathānīkābhyām rathānīkebhyaḥ
Ablativerathānīkāt rathānīkābhyām rathānīkebhyaḥ
Genitiverathānīkasya rathānīkayoḥ rathānīkānām
Locativerathānīke rathānīkayoḥ rathānīkeṣu

Compound rathānīka -

Adverb -rathānīkam -rathānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria