Declension table of ?rathākṣa

Deva

MasculineSingularDualPlural
Nominativerathākṣaḥ rathākṣau rathākṣāḥ
Vocativerathākṣa rathākṣau rathākṣāḥ
Accusativerathākṣam rathākṣau rathākṣān
Instrumentalrathākṣeṇa rathākṣābhyām rathākṣaiḥ rathākṣebhiḥ
Dativerathākṣāya rathākṣābhyām rathākṣebhyaḥ
Ablativerathākṣāt rathākṣābhyām rathākṣebhyaḥ
Genitiverathākṣasya rathākṣayoḥ rathākṣāṇām
Locativerathākṣe rathākṣayoḥ rathākṣeṣu

Compound rathākṣa -

Adverb -rathākṣam -rathākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria