Declension table of ?rathāṅgin

Deva

MasculineSingularDualPlural
Nominativerathāṅgī rathāṅginau rathāṅginaḥ
Vocativerathāṅgin rathāṅginau rathāṅginaḥ
Accusativerathāṅginam rathāṅginau rathāṅginaḥ
Instrumentalrathāṅginā rathāṅgibhyām rathāṅgibhiḥ
Dativerathāṅgine rathāṅgibhyām rathāṅgibhyaḥ
Ablativerathāṅginaḥ rathāṅgibhyām rathāṅgibhyaḥ
Genitiverathāṅginaḥ rathāṅginoḥ rathāṅginām
Locativerathāṅgini rathāṅginoḥ rathāṅgiṣu

Compound rathāṅgi -

Adverb -rathāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria