Declension table of ?rathāṅgī

Deva

FeminineSingularDualPlural
Nominativerathāṅgī rathāṅgyau rathāṅgyaḥ
Vocativerathāṅgi rathāṅgyau rathāṅgyaḥ
Accusativerathāṅgīm rathāṅgyau rathāṅgīḥ
Instrumentalrathāṅgyā rathāṅgībhyām rathāṅgībhiḥ
Dativerathāṅgyai rathāṅgībhyām rathāṅgībhyaḥ
Ablativerathāṅgyāḥ rathāṅgībhyām rathāṅgībhyaḥ
Genitiverathāṅgyāḥ rathāṅgyoḥ rathāṅgīnām
Locativerathāṅgyām rathāṅgyoḥ rathāṅgīṣu

Compound rathāṅgi - rathāṅgī -

Adverb -rathāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria