Declension table of ?rathāṅgatulyāhvayana

Deva

MasculineSingularDualPlural
Nominativerathāṅgatulyāhvayanaḥ rathāṅgatulyāhvayanau rathāṅgatulyāhvayanāḥ
Vocativerathāṅgatulyāhvayana rathāṅgatulyāhvayanau rathāṅgatulyāhvayanāḥ
Accusativerathāṅgatulyāhvayanam rathāṅgatulyāhvayanau rathāṅgatulyāhvayanān
Instrumentalrathāṅgatulyāhvayanena rathāṅgatulyāhvayanābhyām rathāṅgatulyāhvayanaiḥ rathāṅgatulyāhvayanebhiḥ
Dativerathāṅgatulyāhvayanāya rathāṅgatulyāhvayanābhyām rathāṅgatulyāhvayanebhyaḥ
Ablativerathāṅgatulyāhvayanāt rathāṅgatulyāhvayanābhyām rathāṅgatulyāhvayanebhyaḥ
Genitiverathāṅgatulyāhvayanasya rathāṅgatulyāhvayanayoḥ rathāṅgatulyāhvayanānām
Locativerathāṅgatulyāhvayane rathāṅgatulyāhvayanayoḥ rathāṅgatulyāhvayaneṣu

Compound rathāṅgatulyāhvayana -

Adverb -rathāṅgatulyāhvayanam -rathāṅgatulyāhvayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria