Declension table of ?rathāṅgapāṇi

Deva

MasculineSingularDualPlural
Nominativerathāṅgapāṇiḥ rathāṅgapāṇī rathāṅgapāṇayaḥ
Vocativerathāṅgapāṇe rathāṅgapāṇī rathāṅgapāṇayaḥ
Accusativerathāṅgapāṇim rathāṅgapāṇī rathāṅgapāṇīn
Instrumentalrathāṅgapāṇinā rathāṅgapāṇibhyām rathāṅgapāṇibhiḥ
Dativerathāṅgapāṇaye rathāṅgapāṇibhyām rathāṅgapāṇibhyaḥ
Ablativerathāṅgapāṇeḥ rathāṅgapāṇibhyām rathāṅgapāṇibhyaḥ
Genitiverathāṅgapāṇeḥ rathāṅgapāṇyoḥ rathāṅgapāṇīnām
Locativerathāṅgapāṇau rathāṅgapāṇyoḥ rathāṅgapāṇiṣu

Compound rathāṅgapāṇi -

Adverb -rathāṅgapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria