Declension table of ?rathāṅganemi

Deva

FeminineSingularDualPlural
Nominativerathāṅganemiḥ rathāṅganemī rathāṅganemayaḥ
Vocativerathāṅganeme rathāṅganemī rathāṅganemayaḥ
Accusativerathāṅganemim rathāṅganemī rathāṅganemīḥ
Instrumentalrathāṅganemyā rathāṅganemibhyām rathāṅganemibhiḥ
Dativerathāṅganemyai rathāṅganemaye rathāṅganemibhyām rathāṅganemibhyaḥ
Ablativerathāṅganemyāḥ rathāṅganemeḥ rathāṅganemibhyām rathāṅganemibhyaḥ
Genitiverathāṅganemyāḥ rathāṅganemeḥ rathāṅganemyoḥ rathāṅganemīnām
Locativerathāṅganemyām rathāṅganemau rathāṅganemyoḥ rathāṅganemiṣu

Compound rathāṅganemi -

Adverb -rathāṅganemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria