Declension table of ?rathāṅganāman

Deva

MasculineSingularDualPlural
Nominativerathāṅganāmā rathāṅganāmānau rathāṅganāmānaḥ
Vocativerathāṅganāman rathāṅganāmānau rathāṅganāmānaḥ
Accusativerathāṅganāmānam rathāṅganāmānau rathāṅganāmnaḥ
Instrumentalrathāṅganāmnā rathāṅganāmabhyām rathāṅganāmabhiḥ
Dativerathāṅganāmne rathāṅganāmabhyām rathāṅganāmabhyaḥ
Ablativerathāṅganāmnaḥ rathāṅganāmabhyām rathāṅganāmabhyaḥ
Genitiverathāṅganāmnaḥ rathāṅganāmnoḥ rathāṅganāmnām
Locativerathāṅganāmni rathāṅganāmani rathāṅganāmnoḥ rathāṅganāmasu

Compound rathāṅganāma -

Adverb -rathāṅganāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria