Declension table of ?rathāṅgadhvani

Deva

MasculineSingularDualPlural
Nominativerathāṅgadhvaniḥ rathāṅgadhvanī rathāṅgadhvanayaḥ
Vocativerathāṅgadhvane rathāṅgadhvanī rathāṅgadhvanayaḥ
Accusativerathāṅgadhvanim rathāṅgadhvanī rathāṅgadhvanīn
Instrumentalrathāṅgadhvaninā rathāṅgadhvanibhyām rathāṅgadhvanibhiḥ
Dativerathāṅgadhvanaye rathāṅgadhvanibhyām rathāṅgadhvanibhyaḥ
Ablativerathāṅgadhvaneḥ rathāṅgadhvanibhyām rathāṅgadhvanibhyaḥ
Genitiverathāṅgadhvaneḥ rathāṅgadhvanyoḥ rathāṅgadhvanīnām
Locativerathāṅgadhvanau rathāṅgadhvanyoḥ rathāṅgadhvaniṣu

Compound rathāṅgadhvani -

Adverb -rathāṅgadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria