Declension table of ?rathāṅgāhvayanā

Deva

FeminineSingularDualPlural
Nominativerathāṅgāhvayanā rathāṅgāhvayane rathāṅgāhvayanāḥ
Vocativerathāṅgāhvayane rathāṅgāhvayane rathāṅgāhvayanāḥ
Accusativerathāṅgāhvayanām rathāṅgāhvayane rathāṅgāhvayanāḥ
Instrumentalrathāṅgāhvayanayā rathāṅgāhvayanābhyām rathāṅgāhvayanābhiḥ
Dativerathāṅgāhvayanāyai rathāṅgāhvayanābhyām rathāṅgāhvayanābhyaḥ
Ablativerathāṅgāhvayanāyāḥ rathāṅgāhvayanābhyām rathāṅgāhvayanābhyaḥ
Genitiverathāṅgāhvayanāyāḥ rathāṅgāhvayanayoḥ rathāṅgāhvayanānām
Locativerathāṅgāhvayanāyām rathāṅgāhvayanayoḥ rathāṅgāhvayanāsu

Adverb -rathāṅgāhvayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria