Declension table of ?rathāṅgāhvayana

Deva

NeuterSingularDualPlural
Nominativerathāṅgāhvayanam rathāṅgāhvayane rathāṅgāhvayanāni
Vocativerathāṅgāhvayana rathāṅgāhvayane rathāṅgāhvayanāni
Accusativerathāṅgāhvayanam rathāṅgāhvayane rathāṅgāhvayanāni
Instrumentalrathāṅgāhvayanena rathāṅgāhvayanābhyām rathāṅgāhvayanaiḥ
Dativerathāṅgāhvayanāya rathāṅgāhvayanābhyām rathāṅgāhvayanebhyaḥ
Ablativerathāṅgāhvayanāt rathāṅgāhvayanābhyām rathāṅgāhvayanebhyaḥ
Genitiverathāṅgāhvayanasya rathāṅgāhvayanayoḥ rathāṅgāhvayanānām
Locativerathāṅgāhvayane rathāṅgāhvayanayoḥ rathāṅgāhvayaneṣu

Compound rathāṅgāhvayana -

Adverb -rathāṅgāhvayanam -rathāṅgāhvayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria