Declension table of ?rathāṅgāhvaya

Deva

MasculineSingularDualPlural
Nominativerathāṅgāhvayaḥ rathāṅgāhvayau rathāṅgāhvayāḥ
Vocativerathāṅgāhvaya rathāṅgāhvayau rathāṅgāhvayāḥ
Accusativerathāṅgāhvayam rathāṅgāhvayau rathāṅgāhvayān
Instrumentalrathāṅgāhvayena rathāṅgāhvayābhyām rathāṅgāhvayaiḥ rathāṅgāhvayebhiḥ
Dativerathāṅgāhvayāya rathāṅgāhvayābhyām rathāṅgāhvayebhyaḥ
Ablativerathāṅgāhvayāt rathāṅgāhvayābhyām rathāṅgāhvayebhyaḥ
Genitiverathāṅgāhvayasya rathāṅgāhvayayoḥ rathāṅgāhvayānām
Locativerathāṅgāhvaye rathāṅgāhvayayoḥ rathāṅgāhvayeṣu

Compound rathāṅgāhvaya -

Adverb -rathāṅgāhvayam -rathāṅgāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria