Declension table of ?rathāṅgāhvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rathāṅgāhvaḥ | rathāṅgāhvau | rathāṅgāhvāḥ |
Vocative | rathāṅgāhva | rathāṅgāhvau | rathāṅgāhvāḥ |
Accusative | rathāṅgāhvam | rathāṅgāhvau | rathāṅgāhvān |
Instrumental | rathāṅgāhvena | rathāṅgāhvābhyām | rathāṅgāhvaiḥ |
Dative | rathāṅgāhvāya | rathāṅgāhvābhyām | rathāṅgāhvebhyaḥ |
Ablative | rathāṅgāhvāt | rathāṅgāhvābhyām | rathāṅgāhvebhyaḥ |
Genitive | rathāṅgāhvasya | rathāṅgāhvayoḥ | rathāṅgāhvānām |
Locative | rathāṅgāhve | rathāṅgāhvayoḥ | rathāṅgāhveṣu |