Declension table of ?rathāṅgāhva

Deva

MasculineSingularDualPlural
Nominativerathāṅgāhvaḥ rathāṅgāhvau rathāṅgāhvāḥ
Vocativerathāṅgāhva rathāṅgāhvau rathāṅgāhvāḥ
Accusativerathāṅgāhvam rathāṅgāhvau rathāṅgāhvān
Instrumentalrathāṅgāhvena rathāṅgāhvābhyām rathāṅgāhvaiḥ rathāṅgāhvebhiḥ
Dativerathāṅgāhvāya rathāṅgāhvābhyām rathāṅgāhvebhyaḥ
Ablativerathāṅgāhvāt rathāṅgāhvābhyām rathāṅgāhvebhyaḥ
Genitiverathāṅgāhvasya rathāṅgāhvayoḥ rathāṅgāhvānām
Locativerathāṅgāhve rathāṅgāhvayoḥ rathāṅgāhveṣu

Compound rathāṅgāhva -

Adverb -rathāṅgāhvam -rathāṅgāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria