Declension table of ?rathāṣṭamī

Deva

FeminineSingularDualPlural
Nominativerathāṣṭamī rathāṣṭamyau rathāṣṭamyaḥ
Vocativerathāṣṭami rathāṣṭamyau rathāṣṭamyaḥ
Accusativerathāṣṭamīm rathāṣṭamyau rathāṣṭamīḥ
Instrumentalrathāṣṭamyā rathāṣṭamībhyām rathāṣṭamībhiḥ
Dativerathāṣṭamyai rathāṣṭamībhyām rathāṣṭamībhyaḥ
Ablativerathāṣṭamyāḥ rathāṣṭamībhyām rathāṣṭamībhyaḥ
Genitiverathāṣṭamyāḥ rathāṣṭamyoḥ rathāṣṭamīnām
Locativerathāṣṭamyām rathāṣṭamyoḥ rathāṣṭamīṣu

Compound rathāṣṭami - rathāṣṭamī -

Adverb -rathāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria