Declension table of ?rathantarasāman

Deva

NeuterSingularDualPlural
Nominativerathantarasāma rathantarasāmnī rathantarasāmāni
Vocativerathantarasāman rathantarasāma rathantarasāmnī rathantarasāmāni
Accusativerathantarasāma rathantarasāmnī rathantarasāmāni
Instrumentalrathantarasāmnā rathantarasāmabhyām rathantarasāmabhiḥ
Dativerathantarasāmne rathantarasāmabhyām rathantarasāmabhyaḥ
Ablativerathantarasāmnaḥ rathantarasāmabhyām rathantarasāmabhyaḥ
Genitiverathantarasāmnaḥ rathantarasāmnoḥ rathantarasāmnām
Locativerathantarasāmni rathantarasāmani rathantarasāmnoḥ rathantarasāmasu

Compound rathantarasāma -

Adverb -rathantarasāma -rathantarasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria