Declension table of ?rathantarapāda

Deva

MasculineSingularDualPlural
Nominativerathantarapādaḥ rathantarapādau rathantarapādāḥ
Vocativerathantarapāda rathantarapādau rathantarapādāḥ
Accusativerathantarapādam rathantarapādau rathantarapādān
Instrumentalrathantarapādena rathantarapādābhyām rathantarapādaiḥ
Dativerathantarapādāya rathantarapādābhyām rathantarapādebhyaḥ
Ablativerathantarapādāt rathantarapādābhyām rathantarapādebhyaḥ
Genitiverathantarapādasya rathantarapādayoḥ rathantarapādānām
Locativerathantarapāde rathantarapādayoḥ rathantarapādeṣu

Compound rathantarapāda -

Adverb -rathantarapādam -rathantarapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria