Declension table of ?rathantarapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativerathantarapṛṣṭhā rathantarapṛṣṭhe rathantarapṛṣṭhāḥ
Vocativerathantarapṛṣṭhe rathantarapṛṣṭhe rathantarapṛṣṭhāḥ
Accusativerathantarapṛṣṭhām rathantarapṛṣṭhe rathantarapṛṣṭhāḥ
Instrumentalrathantarapṛṣṭhayā rathantarapṛṣṭhābhyām rathantarapṛṣṭhābhiḥ
Dativerathantarapṛṣṭhāyai rathantarapṛṣṭhābhyām rathantarapṛṣṭhābhyaḥ
Ablativerathantarapṛṣṭhāyāḥ rathantarapṛṣṭhābhyām rathantarapṛṣṭhābhyaḥ
Genitiverathantarapṛṣṭhāyāḥ rathantarapṛṣṭhayoḥ rathantarapṛṣṭhānām
Locativerathantarapṛṣṭhāyām rathantarapṛṣṭhayoḥ rathantarapṛṣṭhāsu

Adverb -rathantarapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria