Declension table of ?rathantarapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativerathantarapṛṣṭham rathantarapṛṣṭhe rathantarapṛṣṭhāni
Vocativerathantarapṛṣṭha rathantarapṛṣṭhe rathantarapṛṣṭhāni
Accusativerathantarapṛṣṭham rathantarapṛṣṭhe rathantarapṛṣṭhāni
Instrumentalrathantarapṛṣṭhena rathantarapṛṣṭhābhyām rathantarapṛṣṭhaiḥ
Dativerathantarapṛṣṭhāya rathantarapṛṣṭhābhyām rathantarapṛṣṭhebhyaḥ
Ablativerathantarapṛṣṭhāt rathantarapṛṣṭhābhyām rathantarapṛṣṭhebhyaḥ
Genitiverathantarapṛṣṭhasya rathantarapṛṣṭhayoḥ rathantarapṛṣṭhānām
Locativerathantarapṛṣṭhe rathantarapṛṣṭhayoḥ rathantarapṛṣṭheṣu

Compound rathantarapṛṣṭha -

Adverb -rathantarapṛṣṭham -rathantarapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria