Declension table of ?rathantarapṛṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rathantarapṛṣṭhaḥ | rathantarapṛṣṭhau | rathantarapṛṣṭhāḥ |
Vocative | rathantarapṛṣṭha | rathantarapṛṣṭhau | rathantarapṛṣṭhāḥ |
Accusative | rathantarapṛṣṭham | rathantarapṛṣṭhau | rathantarapṛṣṭhān |
Instrumental | rathantarapṛṣṭhena | rathantarapṛṣṭhābhyām | rathantarapṛṣṭhaiḥ |
Dative | rathantarapṛṣṭhāya | rathantarapṛṣṭhābhyām | rathantarapṛṣṭhebhyaḥ |
Ablative | rathantarapṛṣṭhāt | rathantarapṛṣṭhābhyām | rathantarapṛṣṭhebhyaḥ |
Genitive | rathantarapṛṣṭhasya | rathantarapṛṣṭhayoḥ | rathantarapṛṣṭhānām |
Locative | rathantarapṛṣṭhe | rathantarapṛṣṭhayoḥ | rathantarapṛṣṭheṣu |