Declension table of ?rataviśeṣa

Deva

MasculineSingularDualPlural
Nominativerataviśeṣaḥ rataviśeṣau rataviśeṣāḥ
Vocativerataviśeṣa rataviśeṣau rataviśeṣāḥ
Accusativerataviśeṣam rataviśeṣau rataviśeṣān
Instrumentalrataviśeṣeṇa rataviśeṣābhyām rataviśeṣaiḥ rataviśeṣebhiḥ
Dativerataviśeṣāya rataviśeṣābhyām rataviśeṣebhyaḥ
Ablativerataviśeṣāt rataviśeṣābhyām rataviśeṣebhyaḥ
Genitiverataviśeṣasya rataviśeṣayoḥ rataviśeṣāṇām
Locativerataviśeṣe rataviśeṣayoḥ rataviśeṣeṣu

Compound rataviśeṣa -

Adverb -rataviśeṣam -rataviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria