Declension table of ?ratavat

Deva

MasculineSingularDualPlural
Nominativeratavān ratavantau ratavantaḥ
Vocativeratavan ratavantau ratavantaḥ
Accusativeratavantam ratavantau ratavataḥ
Instrumentalratavatā ratavadbhyām ratavadbhiḥ
Dativeratavate ratavadbhyām ratavadbhyaḥ
Ablativeratavataḥ ratavadbhyām ratavadbhyaḥ
Genitiveratavataḥ ratavatoḥ ratavatām
Locativeratavati ratavatoḥ ratavatsu

Compound ratavat -

Adverb -ratavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria