Declension table of ?ratarddhika

Deva

NeuterSingularDualPlural
Nominativeratarddhikam ratarddhike ratarddhikāni
Vocativeratarddhika ratarddhike ratarddhikāni
Accusativeratarddhikam ratarddhike ratarddhikāni
Instrumentalratarddhikena ratarddhikābhyām ratarddhikaiḥ
Dativeratarddhikāya ratarddhikābhyām ratarddhikebhyaḥ
Ablativeratarddhikāt ratarddhikābhyām ratarddhikebhyaḥ
Genitiveratarddhikasya ratarddhikayoḥ ratarddhikānām
Locativeratarddhike ratarddhikayoḥ ratarddhikeṣu

Compound ratarddhika -

Adverb -ratarddhikam -ratarddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria