Declension table of ?ratanārāca

Deva

MasculineSingularDualPlural
Nominativeratanārācaḥ ratanārācau ratanārācāḥ
Vocativeratanārāca ratanārācau ratanārācāḥ
Accusativeratanārācam ratanārācau ratanārācān
Instrumentalratanārācena ratanārācābhyām ratanārācaiḥ ratanārācebhiḥ
Dativeratanārācāya ratanārācābhyām ratanārācebhyaḥ
Ablativeratanārācāt ratanārācābhyām ratanārācebhyaḥ
Genitiveratanārācasya ratanārācayoḥ ratanārācānām
Locativeratanārāce ratanārācayoḥ ratanārāceṣu

Compound ratanārāca -

Adverb -ratanārācam -ratanārācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria