Declension table of ?ratahiṇḍaka

Deva

MasculineSingularDualPlural
Nominativeratahiṇḍakaḥ ratahiṇḍakau ratahiṇḍakāḥ
Vocativeratahiṇḍaka ratahiṇḍakau ratahiṇḍakāḥ
Accusativeratahiṇḍakam ratahiṇḍakau ratahiṇḍakān
Instrumentalratahiṇḍakena ratahiṇḍakābhyām ratahiṇḍakaiḥ ratahiṇḍakebhiḥ
Dativeratahiṇḍakāya ratahiṇḍakābhyām ratahiṇḍakebhyaḥ
Ablativeratahiṇḍakāt ratahiṇḍakābhyām ratahiṇḍakebhyaḥ
Genitiveratahiṇḍakasya ratahiṇḍakayoḥ ratahiṇḍakānām
Locativeratahiṇḍake ratahiṇḍakayoḥ ratahiṇḍakeṣu

Compound ratahiṇḍaka -

Adverb -ratahiṇḍakam -ratahiṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria