Declension table of ?ratagṛha

Deva

NeuterSingularDualPlural
Nominativeratagṛham ratagṛhe ratagṛhāṇi
Vocativeratagṛha ratagṛhe ratagṛhāṇi
Accusativeratagṛham ratagṛhe ratagṛhāṇi
Instrumentalratagṛheṇa ratagṛhābhyām ratagṛhaiḥ
Dativeratagṛhāya ratagṛhābhyām ratagṛhebhyaḥ
Ablativeratagṛhāt ratagṛhābhyām ratagṛhebhyaḥ
Genitiveratagṛhasya ratagṛhayoḥ ratagṛhāṇām
Locativeratagṛhe ratagṛhayoḥ ratagṛheṣu

Compound ratagṛha -

Adverb -ratagṛham -ratagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria