Declension table of ratabandha

Deva

MasculineSingularDualPlural
Nominativeratabandhaḥ ratabandhau ratabandhāḥ
Vocativeratabandha ratabandhau ratabandhāḥ
Accusativeratabandham ratabandhau ratabandhān
Instrumentalratabandhena ratabandhābhyām ratabandhaiḥ ratabandhebhiḥ
Dativeratabandhāya ratabandhābhyām ratabandhebhyaḥ
Ablativeratabandhāt ratabandhābhyām ratabandhebhyaḥ
Genitiveratabandhasya ratabandhayoḥ ratabandhānām
Locativeratabandhe ratabandhayoḥ ratabandheṣu

Compound ratabandha -

Adverb -ratabandham -ratabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria