Declension table of ?rasoparasaśodhana

Deva

NeuterSingularDualPlural
Nominativerasoparasaśodhanam rasoparasaśodhane rasoparasaśodhanāni
Vocativerasoparasaśodhana rasoparasaśodhane rasoparasaśodhanāni
Accusativerasoparasaśodhanam rasoparasaśodhane rasoparasaśodhanāni
Instrumentalrasoparasaśodhanena rasoparasaśodhanābhyām rasoparasaśodhanaiḥ
Dativerasoparasaśodhanāya rasoparasaśodhanābhyām rasoparasaśodhanebhyaḥ
Ablativerasoparasaśodhanāt rasoparasaśodhanābhyām rasoparasaśodhanebhyaḥ
Genitiverasoparasaśodhanasya rasoparasaśodhanayoḥ rasoparasaśodhanānām
Locativerasoparasaśodhane rasoparasaśodhanayoḥ rasoparasaśodhaneṣu

Compound rasoparasaśodhana -

Adverb -rasoparasaśodhanam -rasoparasaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria