Declension table of ?rasollāsinī

Deva

FeminineSingularDualPlural
Nominativerasollāsinī rasollāsinyau rasollāsinyaḥ
Vocativerasollāsini rasollāsinyau rasollāsinyaḥ
Accusativerasollāsinīm rasollāsinyau rasollāsinīḥ
Instrumentalrasollāsinyā rasollāsinībhyām rasollāsinībhiḥ
Dativerasollāsinyai rasollāsinībhyām rasollāsinībhyaḥ
Ablativerasollāsinyāḥ rasollāsinībhyām rasollāsinībhyaḥ
Genitiverasollāsinyāḥ rasollāsinyoḥ rasollāsinīnām
Locativerasollāsinyām rasollāsinyoḥ rasollāsinīṣu

Compound rasollāsini - rasollāsinī -

Adverb -rasollāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria