Declension table of ?rasollāsabhāṇa

Deva

MasculineSingularDualPlural
Nominativerasollāsabhāṇaḥ rasollāsabhāṇau rasollāsabhāṇāḥ
Vocativerasollāsabhāṇa rasollāsabhāṇau rasollāsabhāṇāḥ
Accusativerasollāsabhāṇam rasollāsabhāṇau rasollāsabhāṇān
Instrumentalrasollāsabhāṇena rasollāsabhāṇābhyām rasollāsabhāṇaiḥ rasollāsabhāṇebhiḥ
Dativerasollāsabhāṇāya rasollāsabhāṇābhyām rasollāsabhāṇebhyaḥ
Ablativerasollāsabhāṇāt rasollāsabhāṇābhyām rasollāsabhāṇebhyaḥ
Genitiverasollāsabhāṇasya rasollāsabhāṇayoḥ rasollāsabhāṇānām
Locativerasollāsabhāṇe rasollāsabhāṇayoḥ rasollāsabhāṇeṣu

Compound rasollāsabhāṇa -

Adverb -rasollāsabhāṇam -rasollāsabhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria