Declension table of ?rasollāsā

Deva

FeminineSingularDualPlural
Nominativerasollāsā rasollāse rasollāsāḥ
Vocativerasollāse rasollāse rasollāsāḥ
Accusativerasollāsām rasollāse rasollāsāḥ
Instrumentalrasollāsayā rasollāsābhyām rasollāsābhiḥ
Dativerasollāsāyai rasollāsābhyām rasollāsābhyaḥ
Ablativerasollāsāyāḥ rasollāsābhyām rasollāsābhyaḥ
Genitiverasollāsāyāḥ rasollāsayoḥ rasollāsānām
Locativerasollāsāyām rasollāsayoḥ rasollāsāsu

Adverb -rasollāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria