Declension table of ?rasodbhava

Deva

NeuterSingularDualPlural
Nominativerasodbhavam rasodbhave rasodbhavāni
Vocativerasodbhava rasodbhave rasodbhavāni
Accusativerasodbhavam rasodbhave rasodbhavāni
Instrumentalrasodbhavena rasodbhavābhyām rasodbhavaiḥ
Dativerasodbhavāya rasodbhavābhyām rasodbhavebhyaḥ
Ablativerasodbhavāt rasodbhavābhyām rasodbhavebhyaḥ
Genitiverasodbhavasya rasodbhavayoḥ rasodbhavānām
Locativerasodbhave rasodbhavayoḥ rasodbhaveṣu

Compound rasodbhava -

Adverb -rasodbhavam -rasodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria