Declension table of ?rasitavat

Deva

MasculineSingularDualPlural
Nominativerasitavān rasitavantau rasitavantaḥ
Vocativerasitavan rasitavantau rasitavantaḥ
Accusativerasitavantam rasitavantau rasitavataḥ
Instrumentalrasitavatā rasitavadbhyām rasitavadbhiḥ
Dativerasitavate rasitavadbhyām rasitavadbhyaḥ
Ablativerasitavataḥ rasitavadbhyām rasitavadbhyaḥ
Genitiverasitavataḥ rasitavatoḥ rasitavatām
Locativerasitavati rasitavatoḥ rasitavatsu

Compound rasitavat -

Adverb -rasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria