Declension table of ?rasita

Deva

NeuterSingularDualPlural
Nominativerasitam rasite rasitāni
Vocativerasita rasite rasitāni
Accusativerasitam rasite rasitāni
Instrumentalrasitena rasitābhyām rasitaiḥ
Dativerasitāya rasitābhyām rasitebhyaḥ
Ablativerasitāt rasitābhyām rasitebhyaḥ
Genitiverasitasya rasitayoḥ rasitānām
Locativerasite rasitayoḥ rasiteṣu

Compound rasita -

Adverb -rasitam -rasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria