Declension table of ?rasikatva

Deva

NeuterSingularDualPlural
Nominativerasikatvam rasikatve rasikatvāni
Vocativerasikatva rasikatve rasikatvāni
Accusativerasikatvam rasikatve rasikatvāni
Instrumentalrasikatvena rasikatvābhyām rasikatvaiḥ
Dativerasikatvāya rasikatvābhyām rasikatvebhyaḥ
Ablativerasikatvāt rasikatvābhyām rasikatvebhyaḥ
Genitiverasikatvasya rasikatvayoḥ rasikatvānām
Locativerasikatve rasikatvayoḥ rasikatveṣu

Compound rasikatva -

Adverb -rasikatvam -rasikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria