Declension table of ?rasikasarvasva

Deva

NeuterSingularDualPlural
Nominativerasikasarvasvam rasikasarvasve rasikasarvasvāni
Vocativerasikasarvasva rasikasarvasve rasikasarvasvāni
Accusativerasikasarvasvam rasikasarvasve rasikasarvasvāni
Instrumentalrasikasarvasvena rasikasarvasvābhyām rasikasarvasvaiḥ
Dativerasikasarvasvāya rasikasarvasvābhyām rasikasarvasvebhyaḥ
Ablativerasikasarvasvāt rasikasarvasvābhyām rasikasarvasvebhyaḥ
Genitiverasikasarvasvasya rasikasarvasvayoḥ rasikasarvasvānām
Locativerasikasarvasve rasikasarvasvayoḥ rasikasarvasveṣu

Compound rasikasarvasva -

Adverb -rasikasarvasvam -rasikasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria