Declension table of ?rasikasañjīvinī

Deva

FeminineSingularDualPlural
Nominativerasikasañjīvinī rasikasañjīvinyau rasikasañjīvinyaḥ
Vocativerasikasañjīvini rasikasañjīvinyau rasikasañjīvinyaḥ
Accusativerasikasañjīvinīm rasikasañjīvinyau rasikasañjīvinīḥ
Instrumentalrasikasañjīvinyā rasikasañjīvinībhyām rasikasañjīvinībhiḥ
Dativerasikasañjīvinyai rasikasañjīvinībhyām rasikasañjīvinībhyaḥ
Ablativerasikasañjīvinyāḥ rasikasañjīvinībhyām rasikasañjīvinībhyaḥ
Genitiverasikasañjīvinyāḥ rasikasañjīvinyoḥ rasikasañjīvinīnām
Locativerasikasañjīvinyām rasikasañjīvinyoḥ rasikasañjīvinīṣu

Compound rasikasañjīvini - rasikasañjīvinī -

Adverb -rasikasañjīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria